B 134-13 Puṣparatnākara

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 134/13
Title: Puṣparatnākara
Dimensions: 25.5 x 13 cm x 33 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 3/498
Remarks: subject uncertain;


Reel No. B 134-13 Inventory No. 56617

Title Puṣparatnākara

Author Navamīsiṃha

Subject Śaivatantra

Language Sanskrit

Reference SSP p.87a, no. 3285

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.5 x 13.0 cm

Folios 33

Lines per Folio 9

Foliation figures in the lower right-hand margin under the word rāmaḥ on the verso

Place of Deposit NAK

Accession No. 3/498

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||     ||

yad veda vedo pi na cittavṛttir

nna yogino pi prabhavaty avāstuṃ ||

girāpy avācyaṃ vimalaṃ mahas tat

pāyād apāyāj jagadīśvarākhyaṃ || 1 ||

bhāskarendra mahīpāle nave rājyaṃ praśāsati ||

praṇamya devatām iṣṭāṃ gurūṃ ca jñānakārakaṃ || 2 ||

vicāryya vibudhais †mādbraṃ† manassaṃkalpasiddhaye ||

karoti navamīsiṃhaḥ puṣparatnākaraṃ śubhaṃ || 3 || (fol. 1v1–4)

End

vāsaṃt⟪I⟫īdvitayaṃ caiva kāśapuṣpaṃ maruvakaṃ ||

damanaṃ calavagaṃ(!) ca yūthīsephālikās tathā || 62 ||

sugaṃdhisvetalohityaiḥ kusumair arcayet kulai(!) ||

atha niṣiddhāni ||

tulasīvarjitā pūjā sā pūjā saphalā bhavet || 64 || (fol. 32v7–9)

Colophon

iti śrīpuṣparatnākare jatarojādha(!) āmnāya puṣpavivaraṇaṃ nāma aṣṭamaḥ paṭalaḥ samāptaṃ(!) (fol. 33r1)

Microfilm Details

Reel No. B 134/13

Date of Filming 17-10-1971

Exposures 35

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 04-02-2008

Bibliography